________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsun Gyanmandir
न
राम- गांस्तत्रोप जानौ । निर्विघ्नं रामलक्ष्मणौ ॥ सुग्रीवाद्यः सेव्यमानौ । पमब्दीमिति निन्यतुः ॥ १ ॥
पत्रांतरे विंध्यस्थब्यामिंद्रजिन्मेघवाहनौ साधू सिधि प्रापतुः, तन्नाम्ना च तत्तीर्थ प्रवृत्तं, नर्मदानद्यां च कुंन्नको मुनिः सिछिमियाय, तद्दिनाचारन्य सावि तीर्थरूपा जाता.
तश्च गगनमार्गेणायोध्यायामागतो नारदोऽपराजितासुमित्रान्यामन्युबानादिना मानितो न तः पूजितः स्तुतश्च. तुष्टेन नारदेन पृष्टं युवां कुतो विमनस्के ? किं बावते युवयोः किं दुःखं वर्तते? तावता राममातापराजितोवाच. पुत्रौ मम रामलदमणी पित्राझया स्नुषया सीतया सहितौ वनं या तौ, सीतापहारादिना च लंकायां जग्मतुः. रावणेन लदाणोऽमोघविजयाशक्त्या भिन्नः, तबव्यकर्षणाय विशव्याग्रहणार्थ हनूमानत्रागतः, स च सहस्रकन्यासहिता विशव्यां गृहीत्वा गतः, पश्चान्न झायते किं जातं? इति चिंताविमनस्ककारणं, न ज्ञायते स मे वत्सो जीवति न वा. श्यनिधा. यापराजिता पुत्रगुणान स्मृत्वा हा वत्स वत्सेति करुणस्वरं रुरोद, सुमित्रापि तथैव रुरोद. ततो ना. रदोऽवोचत हे अपराजिते! हे सुमित्रे! युवां स्वस्थे नवतं ? अहं रामलदाणी स्तोकदिनमध्ये ३ हानेष्यामि, युवान्यां कापि चिंता न विधेया. एवं प्रतिश्रृत्य नारदो गगनगामिन्या विद्यया गबन
For Private And Personal Use Only