________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
ม
राम-यति ॥ २ ॥ विवेकरहितं धिङ् मां । नृनमेषा मरिष्यति । तद्यत्यापातकेनाहं । क्व गमिष्यामि चरित्रं दुर्मुखः ॥ ३ ॥ इति चिंतितमात्मीय- माख्यत्प्रहसिताय सः ॥ स्वदुःखाख्यानपात्रं हि । नापरः सुहृदं विना ॥ ४ ॥ प्रहसितोऽप्यूचे - तया वराक्यांजनसुंदर्या तत्र किं विनाशितं ? तत्सख्या तु वनक्तं त्वया तु तइचो गणिवा ग्रंथौ, यतः - कुटिलगतिः कुटिलमतिः । कुटिलात्मा कुलशीलसंपन्नः ॥ सर्वे पश्यति कुटिलं । कुटिलः कुटिनेन भावेन ॥ १ ॥ सरलगतिः सरखमतिः । सरखात्मा सरलशीलसंपन्नः ॥ सर्वे पश्यति सरलं । सरखः सरखेन जावेन ॥ २ ॥ किंच जो Ha ! सांप्रतं सरलभावेन त्वं सर्वे सरलं पश्यसि, नूनं सा त्वयिोगतो विपत्स्यते, अतः सावयाश्वासयितुं युज्यते. तामनुज्ञाप्य पुनः स्वार्थाय समागच्छेः एवं मित्रेण प्रेरितः पवनंजय स्तत्क्षणादेव नजस्युयुत्यांजनसुंदर्या वेश्मनि निशायां मित्रेण सह समागात, किंचित्तिरोहितश्चार्येव त स्थौ, ततः प्रहसितोऽग्रे नृत्वा तदोकसि प्राविशत्, तत्र सोऽल्पे जले शफरीमिवाधिपर्यके वेलंतीं. चंद्रज्योत्स्नया ज्वलंतीं, उन्मुक्तदीर्घनिःश्वासां यंतर्दाहेन प्रस्फुटारमौक्तिकां, दुःखावेशवशांदोलनेन जन्ममणिकंकणां वसंततिलकासंख्या वारंवारमाश्वास्यमानां शून्यचित्तां काष्टघटिनामिवांजना
For Private And Personal Use Only