________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम-। योगार्ता । गत्वांतर्वेश्मतले ॥ वारिजिन्नतला सिंधु-मेखलेव पपात सा ॥ ३ ॥ ततः पवनंज
योजनासुंदरीमवगणय्य ससैन्य अाकाशे नत्पत्य मानससरोवरे गतः, तत्र सप्तमौमिकं प्रासादं वि. कृत्य स तत्राध्यास्त, यतो विद्याधराणां विद्याभिरेव कार्य सिकं नवति, तत्र सर परिसरावनौ पर्यकमारुढः संध्यासमये पवनंजयः प्रियवियोगार्ता, दुःखात्रांतामेकां चक्रवाकी ददर्श. तां रुदंती प्रेक्ष्य पवनंजयः स्वमित्रं प्रहसितमपृजत् , जो मित्र! एषा चक्रवाकी कुत अानंदं करोति? स ाह हे मित्र! एषा चक्रवाकी सकलं दिन पत्या सह सरोवरादिषु रत्वा निशायां पत्युर्विरह सोढं नेशते, अतश्चेयं रोदति, यतो निशायां तयोर्दपत्योर्विरहो जायते इति जगतः स्थितिः, विरहो हि पुस्सहो विशेषतः श्रावणमासे च, यतः-शिखिनि कूजति गर्जति तोयदे । स्फुटति जातिलताकुसु. माकरे ॥ अहह पांथ न जीवति ते प्रिया । नन्नसि मासि न यासि गृहं यदि ॥१॥ तत् श्रुत्वा खिन्नः पवनंजयो मित्रप्रत्युवाच
नहाहितापि या त्यक्ता । जापिता या न जातुचित् ॥ श्रागबताग्यवशाता । परनारीव या मया ॥१॥ याकांता दुःखनारेण । पर्वतेनेव मूलतः ॥ मत्संगविमुखा नूनं । सा कयं हा नवि
For Private And Personal Use Only