________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Sun Kailassagarsur Gyanmandir
१५
गम- संदरीमीतांचवे. जनासंदर्यावि स छः अकस्मारवंतर वको नामेड समाययौ। जति भी जातापि सा धैर्य-मवलंब्येदमब्रवीत् ॥ १॥ अहो कस्त्वमिहायासीः । परपुंसायवा त्वया ॥ अलं
झातेन दूरं हि । व्रज त्वं मे निकेतनात ॥ ॥ वसंततिलके दोष्णा विधृत्यैनं बहिः दिप ॥ दपाकरविशुधास्मि । नैनं दृष्टुमपि दमा ॥ ३ ॥ पवनंजयमुनित्वा-मुष्मिन् मम निकेतने ।। न प्रवेशाधिकारोऽस्ति । कस्यापि किमुदीदसे ॥ ४ ॥
इति श्रुत्वा प्रहसितोऽवोचत्, हे स्वामिन्यहं पवनंजय मित्रः प्रहसितोऽस्मि मन्मथस्येव माध. वः, ततोजना जगाद, नो प्रहसित! अयं नर्मणः कणो नास्ति, अथवायं मम स्वामिनो दोषो ना. स्ति, किंतु मम कर्मणामेव दोषः, अन्यथा कुलीनस्तादृशो भर्ता मां कथं त्यजेत्, पाणिग्रहात्प्रभत्येव । मुक्ताहं स्वामिना मम ।। द्वाविंशतिसमा जग्मु-र्जीवाम्यद्यापि पापिनी ॥१॥ तद्वचनं श्रुत्वा संक्रांतदुःखप्राग्जारः पवनंजयः प्रकटीनृय सगझदवागिदं व्याजहार, हे सुनु त्वं मया निर्दो पापि दोषमुत्पाद्यावझातासि, तदम्यतां, इत्युक्तवंतं पवनंजयमुपलक्ष्य पावनतमुखी पर्यकमवष्टन्य विनम्रमुखी सान्युत्तस्थौ, ततः पवनंजयो लतां हस्तीव तां हस्तेनालंब्याधिपर्यकं न्यषदत्, ततोऽ.
For Private And Personal Use Only