________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- सौ योयोsवोचनिरपराधा त्वं यन्मया खेदितासि तत्सहस्व ? तत् श्रुत्वा दर्पितांजनावोचत्, चरित्र नाथ ! एवं मास्मत्रवीः, पदं सदैव तव दास्यस्मि. तो ममाप्यपराधः दम्यतामित्युक्तवंतौ दौ दंप ती संमिलितौ ततो वसंततिलकां प्रहसितो जगाद, जो वसंततिलके प्रथात्रावयोः स्थातुं योग्यं न एवं विचार्य तावपसरितौ. रेमाते तत्र च स्वैर - मंजनापवनंजयौ । विरराम समावेशा-चै कयामेव यामिनी || १ || प्रजातां रातिमालोक्य । ताम्रचे पवनंजयः ॥ जयाय कांते यास्यामि । झास्ते गुरवोऽन्यया ॥ २ ॥
१६
हे सुंदर्यतः परं त्वं खेदं मा कार्षीः, त्वं सखीवृता सुखं तिष्ट ? यहं दशास्यकृत्यं संपाद्य स्तो. कैरेव दिनैः समागमिष्यामि त्वया तु काचिचिंता न विधेया, गतं तेऽशुनं कर्म, प्रकटितं च पूर्वकृतं पुण्यं इत्युक्तवंतं पतिमंजना बनाये. हे नायाहमद्यैव ऋतुस्नातास्मि यदि कदाचिद्दर्नस्योत्पतिर्भविष्यति तदा किं करिष्यते ? प्रतोऽहं भवता सह समेष्यामि, ततः पवनंजयोऽवादी दर्द शीघ्रं समेष्यामि त्वं चिंतां मा कुरु ? तथा मदागमनसूचकं मन्नामांकमंगुलीयकं गृहाण ? समये च त प्रकाश्यमित्युक्तवांगुलीयकं दत्वा यावरू याति तावदंजनया प्रोक्तं तव वर्त्मनि निवर्ततां शिवं ।
For Private And Personal Use Only