________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- पुनरस्तु त्वरितं समागमः ॥ अयि साधय साधयेप्सितं । स्मरणीयाः समये वयंवयः ॥ १॥ एतद
चः श्रुत्वा हर्षितः पवनंजयस्तत नत्पत्य सरस्तीरस्थे निजे शिविरे तत्दणमेव जगाम, ततोऽपि सैन्येन सह व्योमवर्मना सवंकानगरी जगाम, तत्र च रावणं प्रनाम. रावणोऽपि प्रहादतनयं दृ. ष्ट्वा हर्षितमनाश्चमूचक्रपरिवृतः पाताललंकां प्रविश्य वरुणंप्रति ययौ.
तश्वांजनासुंदरी तस्मिन्नेव दिने मुक्ताशुक्तिरिव गर्न बजार, तदा गर्नानुनावतः सा सुंदरी सर्वावयवशालिनी बनव, यथा-मुखमापांमुगंडश्रिी श्यामवको पयोधरौ ॥ गतिर्नितांतमलसा । नेत्रे च प्रसृतोज्ज्वले ॥१॥ गर्नलदमाएयवाच्यानि । तस्याव्यक्तानि वर्मणि ॥ दृष्ट्वा केतुमती श्वः । साधिक्षेपमदोऽवदत् ॥ ॥ हले किमिदमाचीर्ण । कुलध्यकलंकृत् ॥ देशांतरं गते प. त्यौ । पापे यदरिण्यभूः ॥ ३॥ हे कुलटे पांशुले ! त्वयैतत्किं कृतं? वयमपि त्वया लज्जापिताः, तयैवं निर्सितांजनासुदरी पत्युरागमनोदंतसूचिकां तन्नामांकितां मुद्रिकामदर्शयत. तां मुडि. कां दृष्ट्वा यः श्वश्रूरेवमुवाच, रे निलके! पवनंजयस्तु तव नामापि नाग्रहीत्, त_गुलीयकमात्रेण त्वं किमस्मान विप्रतारयसि ? हे स्वबंदचारिणि त्वं निर्गत मद्गृहात, गब च पितवेश्मनि.
For Private And Personal Use Only