________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम नात्र त्वया स्थातव्यं, न हि त्वादृशां योग्यमेतत्स्थानं. एवं तामंजना तर्जयित्वा निजनिकेतनाच चरित्रं निष्काश्य यानमारोप्य वसंततिलकान्वितां माहेंद्रनगरोपांते सेवकैरत्याजयत. तेऽपि सेवकास्तथा
कुर्वतस्तां मातरमिव नमस्कृय कमयित्वा च स्वस्थानमाययुः. तम्मिन समयेंजनादुखदुःखित व र विरप्यस्तमगात्, यतः संतः सतां विपदं विलोकयितुं नेश्वराः, रजनी च जाता. यया-घूकानां घोरघृत्कारैः । फेत्कारैः फेरुयोषितां ॥दितैकवृंदानां । निशाटानां च निःस्वनैः ॥ १॥ तुमुलैः पिंगुलानां च । संगीतैरिव रक्षसां ॥ स्फुटत्कणेव सा कष्टं । तां जाग्रत्यनयन्निशां ॥ ५॥ एवंविधां निशामतिक्रम्या सुंदरी दीनानना चिकुकीव पितृगृहबारे ययौ. अपरिबदां वसंततिलकायुतां तां सुंदरीमेकाकिनीं दृष्ट्वा प्रतिहारो राजानं व्यजिझपत्, राजन्नंजनासुंदरी समागतास्ति, तत् श्रुत्वा राजा चिंतयति स्त्रीणां चरित्रमचिंत्यं, धिग्धिग्विधेविलसितं, यतः
पत्रं नैव यदा करी रविटपे दोषो वसंतस्य किं । घृको नैव विलोकते यदि दिवा सूर्यस्य किं दृषणं । धारा नैव पतंति चातकमुखे मेघस्य किं दूषणं । यत्पूर्व विधिना ललाटलिखितं तन्मार्जितुं कः दमः ॥ १॥ श्रारोहतु गिरिशिखरं । समुद्रमुखंध्य यातु पातालं ॥ विधिलिखितादरमालं।
For Private And Personal Use Only