________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम | वर्त्तपुरे गत्वा तत्र सुखमनुभवन्नास्ते. इतश्च रामचंद्रो महीधरमनुज्ञाप्य वनाय गंतुं समुद्यतः, तदा वनमाला लक्ष्मणमनुयियासुरेवमुवाच, हे सुंदरि वनमालेऽधुनाहं व्रातुः शुश्रूषकोऽस्मि, यतः सांप्रचरित्र तं तव पाणिग्रहणं कृत्वा कथं भ्रातुः शुश्रूषां करोमि ? तव पाणिग्रहणे कृते जातृशुश्रूषा न नवेत् तस्त्वमधुना गृहे तिष्ट ? पुनर्यदि समेष्यामि तदा त्वां सह नेष्यामि, तया च तद्विषये स रात्रिभोजनशपथं कारितः, यथा हे सुंदरि रात्रिभोजिनां पुरुषाणां पापेनाहं लिप्ये यद्यहं योऽपि चे - न्नायामीत्युक्ते तयापि मानितं ततश्चलितौ रामलक्ष्मणौ सीतासहितौ ॥ इति महीधरनृपपुत्रीवनमालाकथानकं ॥
१५०
इतश्च रामलक्ष्मणौ क्रमाद्दनान्युध्य क्षेमांजलिपुरीं प्रापतुः तन्नगराद्ध हिरुयाने लक्ष्मणानीतैः फलैर्जानकीकरसंस्कृतै रामो बुद्धजे. पथ तव राममनुज्ञाप्य कौतुकालक्ष्मणः पुर्यो प्राविशत्. तत्र स सौमित्रिरुचैरित्युद्घोषणाम श्रौषीत् शक्तिप्रहार सहते । योऽमुष्य पृथिवीपतेः ॥ तस्मै प रिना । ददात्येष स्वकन्यकां ॥ १ ॥ तत्पटहं निशम्य लक्ष्मणेन तन्नगर निवासी कश्चित्पुमान् पृष्टः, सोऽवददत्रास्ति बलीयान् शत्रुदमनागिधो राजा, तस्य राज्ञः कनकादेवी पट्टराश्यस्ति, तयो
For Private And Personal Use Only