________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
१२०
राम- ममार्गेण सपदि कोटिशिलांतिके निन्युः लक्षणोऽपि कोटिशिलांतिके गत्वा तां च पुष्पादिनिः चरित्रं संपूज्य देवगुरून च संस्मृत्य वामेतरेण बहुना दंती लतामिव संदर्भे, सुरैव लक्षणोपरि पुष्पवृ ष्टः कृता, साधु साध्विति चाकाशे गीरुबलिता. संजातप्रत्ययैर्विद्याधरैः पुनर्लक्षणो विमाने समारोप्य किष्किंधायां रामसमीपे मुक्तः ततः कपिवृद्धाः प्रोचुर्दे स्वामिन्नादौ द्विषां दूतः प्रेष्यः, नीतिमतां चेयं स्थितिः, यतः संदेशहारकेण दृतेन यदि प्रयोजनं सिद्ध्येत तदा संग्रामोद्यमकर्मणा राज्ञां पर्याप्तं, तर्हि कश्चित्समर्थो दुतः प्रेष्यते यो गत्वा कार्ये च कृत्वा शीघ्रमायाति तदा विद्याधरावीशेन सुग्रीवेण हनुमानाहूतः हनूमानपि चागत्य श्रीरामचंद्रं लक्षणं सुग्रीवं च नत्वैवमवोचत्, या दिशत स्वामिन किं करोमि? तदा सुग्रीवो रामंप्रत्युवाच हे स्वामिन्नयं पावनंजयी हनूमान् विधुरे परमो बंधुः, यस्य तुल्यो द्वितीयः प्रचकार्यकरणदमो नास्ति, ततः स्वामिन सीताप्रवृत्तिलाजार्थमेनं समादिशत. हनूमानप्युवाच हे स्वामिन्! कपयस्त्वनेक्शः संति, नामतो यथा गवो गवादो गवखः शरनो गंधमादनो नीलो द्विविद इंडो जांबवान् नंदनोऽनलश्चेत्यादयो वानरेश्वराः कपिपुंगवा वर्तते, एतेषामंत्योऽहमप्यस्मि त्वत्कार्यकरणदमः, कथय किं करोमि ? यथा
For Private And Personal Use Only