________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम ध्यात्वा, परं तेन पापेन मम सर्वा विद्या अपहृताः, ततोऽहं कंबूद्वीपे पतितः, सुग्रीवेण राझा चे. कहानीतः, एतच्च मम चरित्रं.
योयोऽपि पप्रज्छ । सीतोदंतं रघूहहः ॥ नृयोनूयोऽपि सोऽप्याख्य-त्तन्मनःप्रीतिहेतवे ।। ११०
॥ १॥ अपृचद्रामचंऽस्तान् । सुग्रीवादीन्महानटान ॥ श्तः कियति दूरे सा । लंकापूस्तस्य रदसः ॥२॥ सुग्रीवादयो विद्याधरा रामंप्रत्यूचुः हे श्रीराम! तया लंकयासन्नयाथवा दूरस्थया किं? तस्य रावणस्य जगदिनोः पुरः के वयं? स रावणः सर्वानपि विद्याधरनटान् स्वौजसा तृणवद्गणयति. रा. मोऽप्यूचे नो विद्याधरास्तं रावणं मम दर्शयत ? अहमपि तस्य पराक्रमं पश्यामि, यदि स मे ब्रातुर्मम च पुरतः स्थास्यति तदा झास्यतेऽसौ बलवान, अन्यथास्य किं बलं? लक्ष्मण नवाच नो विद्याधराः! यः सारमेयवद्गृहं शून्यं वीक्ष्य सीतां च हृत्वा गतस्तस्य पराक्रमं किं वयेते? तावज्जांबवानाह झानवतानंतवीर्येणोक्तं यथा यः कोटिशिक्षामुत्पादयिष्यति स रावणं हनिष्यति, झानिवचनं च नान्यथा भवति. ततो विद्याधरैरुक्तं नो रामलक्ष्मणौ! अस्मत्प्रत्ययहेतवे युवां तां शिलामुत्पाटयतं ? रामेणोक्तमेवं नवतु. ततः सर्वेऽपि विद्याधरा लक्ष्मणं रामाझया यानारूढं कृत्वा व्यो.
For Private And Personal Use Only