________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
रामः णानामालयो विद्याधरेश्वरश्वरमदेहोऽनवद्यो दोष्मतां श्रेष्टश्च हनुमान नाम्ना नविष्यति. इति हनुः ।
चरित्रं मतः पूर्वनवाः॥
अथांजनायाः पूर्वनवः कथ्यते, यथा-अस्मिन जंबूहीपे जस्तक्षेत्र कनकपुरे नगरे कनक रथनामा राजानृत्, तस्य कनकरथस्य हे पत्न्यावभूतां, एका कनकोदरी अपरा च लक्ष्मीवती, त योर्मध्ये लक्ष्मीवती श्रघान्विता श्राविकान्त, सा च रत्नमयं जिनविं विधाय गृहचैत्येऽपूजयत्.६. योः कालयोश्च प्रत्यहमवंदत. एकस्मिन दिने मात्सर्यात्कनकोदर्या तस्याः सपत्न्या अहत्प्रतिमां हृ. त्वा गृहोपांतेऽवकरे क्षिप्ता. तस्मिन् समये तस्या गृहे जयश्रीनामगणिनी विहरती तत्रागता, सा च साध्वी तां कनकोदरी जिनप्रतिमामवकरे क्षिपंतीं दृष्ट्वावदत् चोच! त्वया जगवत्प्रतिमामपहत्या सुंदरं न कृतं, तत् श्रुत्वा तया जवनीत्या प्रतिमा पुनः समर्पिता. पुनः साच्या प्रोक्तं जो कनकोदर! त्वया ह्यशुचिभांमागारेऽवकरके जिनप्रतिमा दिपंत्या निजात्मानेकःख नाजनं कृतः. ततः पुनः पुनः सानुतापा कनकोदरी जिनप्रतिमां गृहीत्वा सुगंधवारिणा प्रदाव्य चंदनेनानुलिप्य पुष्पादिन्निश्च प्रपूज्य सिंहासने न्यवेशयत, पादयोः पतित्वा च दामितं न पुनरेवमहं करिष्ये इ.
For Private And Personal Use Only