________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
राम- स्वाध्यायध्यानतत्परान् साधून ददर्श, वंदित्वा च मुनिन्यो धर्मलाभाशिषं श्रुत्वा स शुध्धीधर्म शु. चरित्रं श्राव, यथा-दानं सुपात्र विशदं च शीलं । तपो विचित्रं शुजन्नावना च ॥ नवार्णवोत्तारणया
नपात्रं । धर्म चतुर्धा मुनयो वदंति ॥१॥ इति देशनां श्रुत्वा स दमयंतः श्राध्धर्म जग्राह, य था पूर्व सम्यक्त्वं, ततो दादशवतानि, तत्र पंचाणुव्रतानि, त्रीणि गुणवतानि, चत्वारि च शिदावतानि, एवं स हादशवतानि जगृहे. तद्दिनादारन्यासौ मुनिन्यो दानं ददौ, विविधानिग्रहं चाग्रही. त्. एवं च कुर्वतस्तस्य कियान कालो गतः. आयुरंते च विपद्य स ईशाने कल्पे देवोऽनृत. तृ तीये भवे च जंबृहीपे भरतक्षेत्र मृगांकपुरेशितुर्हरिचंद्रमहीपतेः प्रियंगुलदम्यां पट्टराश्यां सिंहचंडनामा पुत्रोऽनृत् , तत्रापि स जैन धर्म प्रपद्यायुरंते विपद्य तुर्यनवे माहेंडदेवलोकं गतः. पंचमे जा. वे चात्रैव भरते वैताढ्ये वरुणे नगरे सुकंग्नृपकनकोदरीपट्टराश्योः सिंहवाहननामा पुत्रोऽनृत्. तत्रापि श्रावकत्वं प्राप्य पितृपर्यायागतं राज्यं नुक्त्वा श्रीविमलप्रगोत्रयोदशजिनेंद्रस्य लक्ष्मीधरमु नेः पादमूले व्रतमग्रहीत्. तत्र दुस्तपं तपस्तत्वायुरंते मृत्वा षष्टे नवे षष्टे खांतके देवलोके गतः. ततश्श्युत्वा सप्तमे नवेऽस्यास्तव सख्या अंजनासुदर्या नदरे समवातस्त्. अयं तव सख्याः पुत्रो गु.
For Private And Personal Use Only