________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम स्यति तथा रामाददमपि वसामीति ध्यात्वा स यावत्तत्रैवाकाशे स्थितः किंचिद्दिमृश्य च पश्चादव लोकनी विद्यामस्मात् तदैव सा विद्योपतस्थे किंकरीव कृतांजलिः व्यय सा रावणपूचे किं क चरित्रं रोमि जो रावण ! रावणेनोक्तं सीतां हरिष्यतो मम शीघ्रं साहाय्यं कुरु ? सावोचद्दासु के मौलि - १०४ रत्नमादीयते सुखं । न तु रामसमीपस्था । सीता देवासुरैरपि ॥ १ ॥ देव्योक्तमुपायः क्रियते, यतः - उपायेन हि तत्कुर्याद्यन्न शक्यं पराक्रमैः ॥ काक्या कनकसूत्रेण । कृष्णसर्पो निपातितः ॥ १ ॥ प्रत उपायं कृत्वा जानकी गृह्यते, रावणेनोक्तं क उपायः ? अवलोकिन्योक्तं रामेण ल. मणस्य संकेतः कृतोऽस्ति यथा वत्स कष्टे सति त्वया सिंहनादो विधेयः प्रतस्त्वं सिंहनादं कुरु ? तं नादं श्रुत्वा यदा रामो लक्ष्मणंप्रति याति तदैकाकिनीं सीतां त्वमपहर ? रावणेन तथैव कृतो दूरे गत्वा सिंहनादो यथा लक्ष्मणः कुर्यात्, तं सिंहनादं श्रुत्वा रामश्चिंतयति. नूनं मम बांधवः श जितः, यतस्तेन सिंहनादो विदितः, पदो विधिना किं कृतं ! जगत्प्रतिमल्लो हस्तिमल्ल 5वानुजो मे संग्रामे जितः
एवं वितर्कयति रामे सीतोचे हे व्यार्यपुत्र !
लक्ष्मणे संकटे पतितेऽद्यापि त्वं किं विलंब से ?
For Private And Personal Use Only