________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandir
राम- पुतं गत्वा लदमणं त्रायव? इत्यादिसीतावचनैः सिंहनादेन च प्रेरितो रामोऽपशकुनैर्वार्यमाणोs
वि त्वरितं जगाम, तावतकाकिनी सीतां दृष्ट्वा रावणस्तां हृत्वा यावता पुष्पक विमाने थारोपयितुमा
रन्नते, तावत्सीता विलापमकरोत, सीतावितापवाक्यानि-हा धीमतां प्रथमलदमण हार्यपुत्र । हा १०ए
तात हा दशरथदितिपालचंद्र ।। नीतास्मि निर्जनवने विशिताननेन । त्रायस्व मामिति मुहर्विललाप सीता ॥१॥ सा नीयमाना विललाप सीता । श्येनेव चिल्लीव दशाननेन । नामंडलभ्रात रहं च नीये । हा राम हा देवर तात मातः ।। २॥ तान् विलापान् श्रुत्वा जटायुपदी धावित्वा ज. जल्प, हे स्वामिनि! त्वं मा नैषीः, अागतोऽहं हन्मि निशाचरमित्युक्त्वा धावित्वा स रावणं रोषा. दूचे-रेरे राक्षस मास्म शंकरवर ब्रांत्या विजांदीनयं । रुष्टो मूढ तवैव यन्मतिमदात्सीतापहारे हरः ।। नो चेदिष्टकपालमंमलभृता पाखंडपुंसावली। नया दौकितमीश्वरेण किमिति प्रत्यर्पितं प्रा. भृतं ॥ १ ॥ मा नैषीः पुत्रि सीते व्रजति मम पुरो नैष दूरं उरात्मा । रेरे रदः क दारां रघुपतितिलकस्यापहृत्य प्रयासि ॥ चंचुक्षेपप्रहारैः स्फुटितधमनिनिर्दिक विक्षिप्यमाणै-राशापालोपहारं दशनिरपि भृशं त्वबिरोनिः करोमि ॥२॥
For Private And Personal Use Only