________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम बर्तेते, तत्रैन लक्ष्मणेन मत्पुत्रः शंबूकः सूर्यदासख विद्यां साधयन् निरपराधो हतो यमसद्मनि मुक्तश्च पुत्ररणं श्रुत्वा शोकार्तः खरविद्याधरश्चतुर्दशसहस्रसुनटैः परिवृतो दंमकारण्ये गतः, लक्ष्मपोन सह युद्धं च कुर्वन्नास्ते, लक्ष्मणनाता श्रीरामस्तु सीतया भार्यया सह तत्रैव सुखं रमते, भ्रा. १९९३ | तृवीर्येण गर्वितो रामश्च सर्वे तृणवद्गणयन्नास्ति, तत् श्रुत्वा रावणस्तूष्णीको बनूव, पुनः शूर्पणखा सीतारूपं वर्णयति यथा - सीता च रूपलावण्य — श्रियां सीमेव योषितां ॥ न देवी नोरगा नापि । मानुषी नैव कापि सा ॥ १ ॥ तस्या दासीकृताशेष—मशेषसुवधूजनं ॥ त्रैलोक्ये तत्प्रतिछंद - रूपं वाचामगोचरं ॥ २ ॥ समुद्रांतनूमध्ये | यानि कान्यपि नृतले ॥ तवैवार्हति रत्नानि । तानि सर्वाणि बांधव ॥ ३ ॥ दृशामनिमीषाकार - कारणं रूपसंपदां ॥ स्त्रीरत्नमेतद् गृह्णीया । न चेतन्नासि रावणः ॥ ४ ॥ आरुह्य पुष्पकमथा - दिदेश दशकंधरः || विमानराज त्वस्तिं । याहि यत्रास्ति जानकी ॥ ५ ॥ ययौ चात्यंतवेगेन । विमानमुपजानकीं ॥ स्पर्धयेव दशग्रीव - मनस
स्तत्र गच्छतः ॥ ६ ॥
ताकाशे पुष्पक विमानस्थो दशकंधरः सीतासहितं रामं ददर्श, अहो यथा हुतवहायात्र
For Private And Personal Use Only