________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७६
राम- मेवमस्तु ततो विभीषणोऽयोध्यां गत्वा विद्याधर शिल्पिभिः षोडशदिनैरयोध्यां स्वर्गपुरीसन्निनां व्य घ. रामेण सत्कृत्य विसृष्टो नारदोऽयोध्यामागत्य पुत्रागमनादि सर्व वृत्तांतं रामलक्ष्मणमात्रोर्निवेद्य स्वस्थानं गतः. नारदाख्यातं तं वृत्तांतं श्रुत्वापराजितासुमित्रे च दर्पिते. पोडशेऽह्नि सिज्जिते पुष्पक विमाने समारूढौ सांतःपुरपरिवृतौ रामलक्ष्मणौ पालकारूढो शकेशाने. शाविव शुशुभाते. एवं विभीषणो राक्षसैः परिवृतः सुग्रीवोऽपि वानरैः परिवृतो, जाममलोऽपि च विद्याधरैः परिवृतो हनुमानपि चैवं सर्वेऽपि विद्याधराः स्वस्ववाहनोपविष्टाः श्रीराममनुययुः एवं देवैः परिवृताविंद्याविव द्वादशतूर्यनिर्घोषनिःस्वान निनादघंटानादैश्च दिशो बधिरतौ तावयोध्यानिमुख चेलतुः पथ राममायांतं श्रुत्वा दूरादपि च निरीक्ष्य जर शत्रुघ्नौ गजारूदौ स्वसैन्यपरिवृतौ च श्री. रामसन्मुखमज्यागातां श्रीरामोऽपि शत्रुघ्नसहितं भरतं सन्मुखमागतं वीच्य पुष्पकं विमानं जमाववततार, विमानाच्च रामलक्ष्मणावुत्तेरतुः तथा चरतशत्रुघ्नावपि गजादवातरतां. सोत्कंठौ रामलक्ष्म
सोत्कंठावपि च जरतशत्रुघ्नौ परस्परं मिलितौ चरतः साश्रुलोचनो रामपादयोरपतत, रामोऽपि नरतं बाहुभ्यां धृत्वा कंठाश्लेषमालिंग्य मूर्ध्नि चुचुंब, वारंवारं कुशलं चापृत्. शत्रुघ्नमपि पादांते बु
Acharya Shn Kailassagarsuri Gyanmandir
For Private And Personal Use Only