________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
২০
रामवंतं श्रीराम नबाप्य प्रमाय॑ च तथैवालिलिंग. ततो नमंती जरतशत्रुघ्नौ लक्ष्मणोऽपि प्रसारितनुजः चरित्रं
ससंभ्रमस्तथैवालिलिंग. ततो रामस्त्रिभिरनुजैतृभिः सार्ध पुनः पुष्पक विमानमारुह्यायोध्यायां प्राविशत, यथा
तूर्येषु व्योनि मौ च । वाद्यमानेष्वयोन्मुदौ ॥ अयोध्या रामसौमित्री। निजां प्राविशतां पुरीं ॥१॥ सोत्कंठरुन्मुखैः पौर-मयूरैखि वारिदौ ॥ निर्निमेषं प्रेक्ष्यमाणौ । स्तृयमानौ च नि. नरं ॥ ५॥ अर्थिन्यो दीयमानेऽर्थे । स्थाने स्थाने पुरीजनैः ।। स्वप्रासादं प्रसन्नास्यौ । जग्मतू रा. मलदमणौ ॥ ३ ॥ ततः श्रीरामोऽनया ऋठ्या खदमणसीतासहितः पुष्पकविमानाजुत्तीर्य श्रीऋषनस्वामिप्रासादे गत्वा श्रीजिनान विधिना नत्वा मातृसदनं जगाम. तत्र ससौमित्री रामः पूर्व स्वमातरमपराजितां नत्वा पश्चादपरमातृवर्ग नमश्चक्रे. सीताविशत्याद्या वध्वोऽप्यपराजितां प्रणेमुः, ततोऽन्याः श्वश्रूः प्रणेमुः. प्रणमंतीवधूदृष्ट्वा ताश्चेमामाशिषं ददुः, हे वयो यूयमस्मदहीरप्रसविन्योऽस्मदा शिषा जवत? अथापराजिता राममाता लक्ष्मणं नूयोन्यः पाणिना स्पृशंती मूर्ध्नि च चुंबत्येवमत्र वीत्, हे वत्स! अद्य वं दिष्ट्या दृष्टोऽसि, अथवा हे वत्साधुना त्वं पुनर्जात श्वासि, त्वं च ध.
For Private And Personal Use Only