________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम- धर्मदेशनां श्रुत्वेडराजाब्रवीत, हे जगवन ! केन कर्मणा मया रावणातिरस्कारपदं प्राप्तमित्यनुग्रहं
विधाय त्वं ब्रूहि ? ततो निर्वाणसंगमो नाम्ना झानी मुनिरब्रवीत, श्रृयतामिंद्रराजें!-पुरा जयपु. रे नगरे ज्वलनसिंहो नाम राजा, तस्य वेगवती नाम राशी, तयोरहव्या नाम्नी पुत्री, तस्याः कृते राझा स्वयंवरः कास्तिः, तस्मिन् स्वयंवरेऽनेकराजानो मिलिताः, तत्र चंद्रावतीश आनंदमालिराजा. गतः, तेन सह सूर्यावर्तपुरीशस्तडिकेशनामा राजापि समागतः. शुनदिने स्वयंवरमहोत्सवोजातः, तस्मिन् स्वयंवरेऽहल्याकन्यकयानंदमाली क्वे, श्रानंदमालिनं वृतं ज्ञात्वा तमित्केशो नृपतिरानंदमालिनीpबुर्जातः, ततःप्रभृति स तमानंदमालिनंप्रति द्वेषं वहति, परं किंचित्कर्तुं न शक्नोति. थथानंदमाली तयाहव्यया सह भोगाननुन्नवन सुखं कानिचिदर्षाण्यवाहयत, एकस्मिन दिने स्त्रियः किंचित्स्वरूपं दृष्ट्वा मनसि स चिंतयति, यतः-अंतरविषमा ह्येता । बहिरेव मनोरमाः ।। गुंजाफलसमाकारा । योषितः केन निर्मिताः ॥ १ ॥ इति निर्वेदादानंदमाती व्रतमग्रहीत् , तीव्र तपश्च तपन्नानंदमाली महर्षिनिर्विहारं चक्रे.
अथकस्मिन दिने थानंदमाली विहरन स्थावर्तपर्वतं जगाम, तत्र स तडित्केशेन पूर्वमत्सरि.
For Private And Personal Use Only