________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kalassagarsur Gyanmandir
रामः सन्मार्जन्या सन्मार्जयति, सन्माय॑ च गंधांबुधिः प्रत्यहं परिषिंचति, मालाकार व पुष्पोत्करं चि. चस्त्रिं नोति, ततश्चेलोत्क्षेपं धूपोद्वाहं च करोति. जिनचैत्येषु पुष्पाणि ग्रथित्वा समानयति, अन्यान्यपि
च कार्याणि यदि न करोति तदैनमिडं मुंचामि, नान्यथा. एवं करिष्यतीत्युक्ते । सहस्रारेण रावणः ।। मुमोच शकं कारायाः । सत्कृत्य निजबंधुवत् ।। १॥ रथनूपुरमेत्यं-स्तस्थावुद्विग्न नच्चकैः ॥ तेजस्विनां हि निस्तेजो। मृत्युतोऽप्यतिदुस्सहं ॥॥ निर्वाणसंगमो नाम । झानी तत्रान्यदा मुनिः ।। समवासरदिंद्रोऽपि । तं वंदितुमुपाययौ ।।३।। झानिना मुनिनापि धर्मदेशना चके यथा
गोगे रोगजयं सुखे दयन्यं वित्तेऽमिभूभृद्यं । दास्ये स्वामिनयं जये रिपुनयं वंशे कुयो पिद्धयं ॥ स्नेहे वैरजयं नयेऽनयजयं काये कृतांतायं । सर्व नाम भयं भवेत्पुनरिदं वैराग्यमेवानयं ॥१॥ अर्थः पादरजः समो गिरिनदीवेगोपमं यौवनं । मानुष्यं जलविंदुलोलचपलं फेनोपमं जो वितं ॥ धर्म यो न करोति निश्चलमतिः स्वर्गार्गलोदघाटनं । पश्चात्तापहतो जरापरिणतःशोकानि
ना दह्यते ॥२॥ धर्मो जगतः सारं । सर्वसुखानां प्रधानहेतुत्वात् ।। तस्योत्पत्तिर्मनुजाः । सारं ते. । नैव मानुष्यं ॥३॥ नो जव्या एवंविधं मानुष्यं, प्रमादो न विधेयः, धर्मे च यत्नः कार्यः. एवंविधां
For Private And Personal Use Only