________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
६१
रामणा दृष्टः, ताडितश्च यष्टिमुष्ट्यादिभिः, परमानंदमाली ध्यानान्न चलितः. अयानंदमालिवाता का । चरित्रं ब्याणगणधरो नाम महामुनिः, तेन तत्सर्व दृष्टं, ततस्तमित्केशो पुष्टात्मास्य साधोरुपसर्ग करोति,
तस्मादेनं तडित्केशं निवारयामीति विचार्य स तंप्रति तेजोलेश्यां मोक्तुं प्रारेभे. तस्मिन्नवसरे त. डिकेशपल्या सत्यश्रिया जक्तियुक्तवचनैः स कल्याणगणधरः साधुः समाधि नीतः, तेन साधुना तेजोले श्यापि संहृता. ततस्तमित्केशो नवं ब्रांत्वा कतिचिद्भवांते शुग्नं कर्म विधाय सहस्रारसुतस्त्व. मिंद्रनामा विद्याधरो जातः, पूर्वनवे यत्त्वया मुनितिरस्कारः कृतस्तर्जितश्च तेन हेतुना त्वमस्मिन् भवे रावणेन तिरस्कृतस्तर्जितश्च. यतः-वहमारणअनकण-परधणविलोवणाईणं ॥ सवजहनो नदन । दसगुणिन कसिकयाणं ॥१॥ तिव्वतरे न पनसो। सयगुणिन सयसहस्सको. डिगुणो । कोडाकोडिगुणो वा । हुज्ज विवागो बहुतरो वा ॥२॥ इति साधुवचनं श्रुत्वेऽश्चिंतयति, अय किं रावणसेवां करोमि ? यतः-थारुह्य हस्तिनं शस्तं । समर्थमयवा रथं ।। तुरंगं वेगवंतं वा । खरे नारोहणं वरं ॥ १॥ एवं विमृश्य दत्तवीर्य निजपुत्रे राज्यं दत्वा सहस्रपरिवारपरिवृतः सहस्रारपित्रा सहित इंदो निर्वाणसंगममुनिपादांते प्रववाज, अत्युग्रं च तपस्तेपे, यतः
For Private And Personal Use Only