________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम- यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानल-ज्वालाजालजलं यदुग्रकरणग्रामाहिमंत्रादरं ॥ यत्प
त्यूहतमःसमूहदिवसं यक्षुब्धलक्ष्मीलता-मूलं तद्विविधं तथाविधतपः कुर्वीत वीतस्पृहः ॥ १॥ ए. वंविधं तपस्तप्त्वा केवलझानं प्राप्य सहस्रारमुनिसहित इंद्रः शिवं ययौ. ॥ श्तींद्रविद्याधरकथा ।।
अथकस्मिन् दिने रावणोऽनंतवीर्य केवलिमुनिपार्श्व सुधासारिणी धर्मदेशनां शुश्राव, यथात्रिसंध्यं देवा! विरचय चयं प्रापय यशः। श्रियः पात्रे दानं जनय नयमार्ग नय मनः ॥ स्मर. क्रोधाद्यारीन दलय कलय प्राणिषु दयां । जिनोक्तं सिंघांतं शृणु वृणु जवान्मुक्तिकमलां ॥१॥ देशनांते रावणेन पृष्टं, स्वामिन ! कुतो मे मरणं चविष्यति ? अनंतवीर्य केवलिनोक्तं, पारदारिकदोषेण तव मृत्युर्वासुदेवाझविष्यति, अतस्त्वं परस्त्रीसंगं माकार्षीः, यतः-तिर्यचो मानवा देवाः । केचित्कांतानुचिंतनं ।। मरणेऽपि न मुंचंति । सद्योगं योगिनो यथा ॥ १ ॥ संतापफलयुक्तस्य । नृणां प्रेमवतामवि ॥ बमूलस्य मूलं हि । महदैरतरोः स्त्रियः ॥२॥ धर्म शीलं कुलाचारं । शौ. र्य स्नेहं च मानवः ॥ तावदेव ह्यपेक्षेत । यावन्न स्त्रीवशो नवेत ॥ ३॥ श्लथसद्भावनाधर्मा-स्त्री. | विलासशिलीमुखः ॥ मुनिर्योधाहतोऽधस्ता-निपतेब्बीलकुंजरात् ॥ ४॥ यकीर्तिकारणं योनि
For Private And Personal Use Only