SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirh.org. Acharya Shn Kailassagarsuri Gyanmandin EH राम घोषिदैरस्य कारणं ॥ संसारकारणं योषि-द्योषितं वर्जयेत्ततः ॥ ५॥ नो रावण! ईदृशं परस्त्रीचस्त्रिं संगं त्वं वर्जय? एवं मुनिना बहुक्तेनापि तेन परस्त्रीनियमो न कृतः, किंतु परस्त्रीमनिबंती नेबा मि, यदि वांउति नोक्तुं तदा भोदये, नान्यथेति नियमं सोऽग्रहीत. पुनरनंतवीर्य केवलिनोक्तं, नो महाजाग! त्वं सर्वथा परस्त्रीनियमं कुरु ? रावणेनोक्तं नो स्वामिन्नतत्प्रत्याख्यानं कर्तु नो शक्यते, अतोऽप्रसन्नामनिती नेबामीति नियमं करोमि. कथं करोत्ययं तथाविधं प्रत्याख्यानं? यदवश्यनाविभावानां प्रतीकारो न विद्यते इत्युक्तरिति. अयानंतवीर्य केवलिनं नत्वा रावणः पुष्पकविमा. नारूढो लंकानगर्यामाजगाम. ॥ इति श्रीमत्तपागले चट्टारकश्रीहीरविजयसूरिराज्ये श्राचार्यश्रीवि जयसेनसूरियौवराज्ये पंमितदेवविजयगणिविरचिते श्रीरामचरित्रे गद्यबंधे रावणदिग्विजयवर्णनो नाम द्वितीयः सर्गः समाप्तः ॥ श्रीरस्तु । ॥अथ तृतीयः सर्गः पारन्यते ।। श्तश्च वैताब्यगिरावादित्यपुरनगरे प्रह्लादो नाम राजा, केतुमतीनाम्नी तस्य पट्टराझी, तयोः For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy