________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम संवत्सरवद् दाघीयस्यो निशा अनवन.
अथान्यदा प्रादनृपपार्श्व राक्षसराजरावणस्य दूतः समागतः, प्रह्लादराझोक्तं जो दूत! त्वं कि मर्थमागतोऽसि ? प्रयोजनं निवेदय ? तेनोक्तं हे राजन ! रावणेन राज्ञाहं प्रेषितोऽस्मि, स च त्वा माह्वयति, यतोऽन्यदा रावणेन राझा वरुणंप्रति दृतः प्रेषितः, स च दृतस्तत्र गत्वा प्रत्यागतो राव
प्रति वदतिस्म, नो खामिन ! अवता सह वरुणस्तु वैरायते, तव प्रणामं कर्तुं न वांगति, यतोऽहंकारपर्वतः कोपवान् स वरुण एवं वदति, अरे को रावणः? तेन किं सिध्यति? अरे नाहमिंजः. नाहं कुबेरः, नाहं नलकूबरः, नाहं मरुद्राद, न चाहं कैलाशशैलोऽस्मि, अहं तु वरुणोऽस्मि, यस्य धर्मते रावणस्य देवताधिष्टितपहरणस्य दोऽस्ति, अहं तु तस्य चिरसंचितं तं दर्प स्फेटयिष्यामि. इत्यादिदूतवचनान्याकर्ण्य कुपितेन रावणेन स्वसैन्येन वरुणनगरमवरुष्ट्यत, तदा नगरान्निःसृत्य व. रुणोन सपत्रेणारुणलोचनेन रावणसैन्यं नम, वरुणपुत्रै रावणसेनानी खरदूषणो वध्वा स्वसैन्ये नीतः. ततो जयजयारावपूरितदिगंतः कृतार्थी तो वरुणो निजां नगरीमविशत.
अथ रावणोनि विद्याधरेंद्रानाहातुं दृतान स्थाने स्थाने प्रेषीत् , अहं च त्वामाह्वातुं प्रेषितोड |
For Private And Personal Use Only