________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
४६
राम प्रतिझा कष्टं त्यजामि ? तातेन भरतस्य राज्यं दत्तं मया ह्यनुमतं, अय पुनः कथं तडाज्यं गृह्णा चरित्रं मि? तदस्तुरतो राजा द्वयोरपि निदेशतः, इत्युक्त्वा सीतानी तैर्जलैः श्रीरामचंः सर्वसामंतमं.
त्रिसादिकमुबाय भरतं राज्येऽन्यपिंचत. ततो रामः कैकेयी बहु संचाष्य नरतं समंत्रिणं विससर्ज, स्वयं च दक्षिणां दिशं प्रतस्थे. नरतः कैकेय्या सममयोध्यां ययौ, तत्र च दशरयापित राज्यनारं भरतो भ्रातृशासनादूरीचक्रे. दशरथश्च सत्यतिमहामुनेः पार्था नृयसा परिवारेण समं दीदामुपा ददे. अथ चरतो जातृवनवासेन हृदि शल्यायितोऽर्हत्प्रजोद्यतो समस्योपानही सिंहासने संस्थाप्य स्वयं च यामिकवत्तत्सेवातत्परो राज्यं पालयामास. रामोऽपि सौमित्रिमैथिलसुतासहितो मार्गे गई. श्चित्रकूटमतीत्यावंतीदेशे कमपि देशमासादयत. ॥ इति श्रीमत्तपागचे जट्टारकश्रीहीरविजयसूरिशज्ये याचार्यश्री विजयसेनसूरियौवराज्ये पंमितश्रीदेवविजयगणिविरचिते श्रीरामचरित्रे गद्यबंधे रा मतदमणोत्पत्तिपरिणयनवनगमनो नाम चतुर्थः सर्गः समाप्तः ।। श्रीरस्तु ।।
For Private And Personal Use Only