________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम
॥अथ पंचमः सर्गः प्रारम्यते ॥ चरित्रं
अथ श्रीरामोऽध्वनि वटस्य मूले विश्रमयितुं निषीदन तं देशं च वीक्ष्य सौमित्रिमभ्यधात्, | नो ब्रातरयं देशः कस्यापि नीत्याधुनवोदसीभूतो लयते, यतः-अशुष्ककुलान्युद्याना-नीकु. १४७
वाटाश्च सेदवः ॥ सान्नानि च खलान्याहु-नूतनोदसतामिह ॥ १॥ तदा च रामः पाच । गचंतं जनमेककं ॥ किमुच्चचाल देशोऽयं । क वासि चलितोऽनघ ॥२॥ स ऊचे एषोऽवंतिदेशः, त. जावंतिनाम नगरी, तस्यां सिंहोदरो नाम राजा द्विषां सिंहवदुःसहो वर्तते. यवंतिदेशस्यैकदेशे दशाननपुरनाम नगरमस्ति, तत्र सिंहोदरस्य सामंतो वज्रकर्णनामा राजास्ति, सोऽन्येाः पापर्डि कर्तु वने गतः, तत्र प्रीतिवर्धननामानमेकं महामुनिं कायोत्सर्गस्थमैदिष्ट. तं महामुनि नत्वा रा. जावोचत् जो महामुने त्वमेकाकी वने छुम व किं तिष्टसि ? मुनिनोक्तमात्महितार्थमहं वने वसामि. तदा योऽपि नृप ऊचे नो साधो अत्र खाद्यपेयादिवर्जिते वने तव किमात्महितं ? मुनि
स्तं योग्यं ज्ञात्वात्महितमार्हतं धर्ममाख्यत् , राझाप्यधर्म श्रुत्वा साधुपुरतः श्रावकत्वं प्रपेदे, यथा| या देवे देवताबुद्धि-गुरौ च गुरुतामतिः ॥ धर्म च धर्मवीः शुधा । सम्यक्त्वमिदमुच्यते ॥१॥
For Private And Personal Use Only