________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
१४
राम- विधानं दुर्गतिहारे । निधानं सर्वसंपदां ॥ विधानं मोदसौख्यानां । पुण्यैः सम्यक्त्वमाप्यते ॥ २॥ चरित्रं अंतोमुहुत्तमित्तंमि । फासिथं हुऊ जेहिं सम्मत्तं ॥ तेसिं अबढपुगल-परियट्टो चेव संसारो॥ |॥ ३ ॥ इति सम्यक्त्वं श्रुत्वा राझाभिग्रहो गृहीतो यथा-विना च देवमर्हतं । विना साधु च नापरं ।। नमस्यामि तदने स । प्रपेदेऽभिग्रहं दृढं ॥ १ ॥ स वज्रको राजा सम्यक्त्वमूलं हादश व्रतं श्रावकधर्म च प्रतिपद्यैवंविधमनिग्रहं गृहीत्वा साधुं च नमस्कृय नगरमध्ये समागतः. अयस चिंतयति यथा मम नायकः सिंहोदरो राजा, स च मां नमस्कारविमुखं दृष्ट्वा वैरी नविष्यतीति म. त्वा मणिमयीं मुनिसुव्रतस्वामिप्रतिमां कारयित्वा स्वांगुलीये न्यवीविशत्. ततश्च यदात्यां सिंहोदरं नृपं नमस्कर्तुं स याति तदा तदंगुलीयं करे कृत्वा करौ चाग्रे विधाय राजानं नमस्करोति. एवंविध वज्रकर्णवृत्तांतं कश्चिदुदुर्जनो मंदमतिः सिंहोदरमहीपतेः सर्वमेकांते समाचख्यौ, खलाः खयु सर्व. कषाः, यतः
तं नहि घरं तं नहि । देनलं रानलंपि तं नहि ॥ जब अकारणकुविधा । दोतिन्निवि ख. | खा न दीसंति ॥ १॥ मृगमीनसानानां । तृणजलसंतोषचित्तवृत्तीनां ।। बुब्धकधीवरपिशुना।।
For Private And Personal Use Only