________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम | तं परं विनयी जस्तो राज्यं नादत्ते, तेन च ममान्यासामपि च राज्ञीनां महदुःखं जायते, मयाचरित्र प्यविमृश्यकारिण्या शुनं न कृतं ततो रामाय राज्यं देहि ? यतः - कौशब्यायाः सुमित्रायाः । सुप्रजायाश्च दुःश्रवं ॥ रुदितं मम शृएवंत्या । हृदयं नवति द्विधा ॥ १ ॥ नरतेन समं गत्वा । तौ १४५ वत्सौ रामलक्ष्मणौ ॥ अनुनीय समानेष्याम्यनुजानाहि नाथ मां ॥ २ ॥ तथादिष्टश प्रहृष्टेन । राज्ञा दशरथेन सा ॥ ययौ सरतामात्या । प्रतिरामं कृतत्वरा ॥ ३ ॥
सा कैकेयी जानकीरामलक्ष्मणान् पश्यंती पनिर्दिनैस्तद्दनं प्राप ततः कैकेयी रामं दृष्ट्वा रथादुत्तीर्य वत्स वत्सेति भाषिणी प्रणमंत रामचंद्रं मूर्ध्नि चुचुंब. वैदेहीलक्ष्मणावपि कैकेयीपादाब्ज प्रणमतौ कैकेय्या बाहुन्यामालिंग्यात्यर्थं रुरुदे. नरतोऽपि रामपादौ नमश्चके, साश्रदृशं भरतं रामो बाहुभ्यां धृत्वा लिलिंग. ततस्ते सर्वेऽपि रामजस्ताद्याः कस्यचिष्टवृदस्याधो विशश्रमुः कैकेय्युवाच हे वत्स रामचंद्र ! त्वं निवर्तस्व ? टायोध्याराज्यं च गृहाण ? जस्तो राज्यं नादत्ते, यतस्त्वमेव नरतः, एष सौमिविश्व तवामात्यो भविष्यति, भरतस्तव प्रतिहारः शत्रुनश्च तवातपत्रभृद्भविष्यति. कैकेय्यैवं प्रोक्ते भरतेनापि तथैवोक्तं तदा राम उवाच, हे मातस्तातस्य दशरथस्य पुत्रो वा स्वां
For Private And Personal Use Only