________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम न्यवर्तयत्, यतो महतां प्रतिज्ञा दिपादपवन्न चलति. ततस्ते मंत्रिणो राघवेण विसृज्यमाना वारंवारं । चरिं कथयंतोऽपि तन्निवर्तनकृताशयाः सहैव चेयुः..
अथ ते जानकीरामलक्ष्मणा नग्रश्वापदान्वितां निर्मानुष्यां घनामां व्यालजयंकरां चाटवीं प्रा. १४
पुः. अथाग्रे गबंतस्ते त्रयोवि गंजीरावर्तनीषणां पृथक्प्रवाहानाम्नी गंजीरा नदीमीदांचक्रिरे. तत्र स्थित्वा रामः सामंतादीनित्युवाच, यूयमितो निवर्तध्वं. नाहं समेष्यामि, अग्रे गवतां च युष्माकं कष्टं जविष्यति, यूयं च गत्वा तातस्यास्माकं कुशलोदंतं शंसत ? तथैवास्माकं जनन्योर्नरतस्यापि च कुशलोदंतो वाच्यः, इति कथयित्वा ससीतालक्ष्मणो रामो दुस्तरां गंजीरां च तां तरंगिणीमुत्त तार. तटस्थितैस्तैर्मत्रिभिदृष्टो रामो वनमाश्रितः. श्रय राममदृश्यमाना बाष्पांबुसिक्तांशुका मंत्रिणो रुदंतो न्यवर्तत, क्षेमेण चायोध्यां नगरीमगुः, तत्र ते मंत्रिणो दशरथं नत्वा पोचुः स्वामिन् रामलक्ष्मणौ तु नायातो. दशरथस्तद्दचः श्रुत्वा जरतंप्रत्याह नो नरत! अथ त्वं राज्यं गृहाण ? मम दीदाविनाय च मास्मनः. तदा नरतोऽवददहं राज्यं नादास्ये, परमहं स्वयं गत्वापि ममाग्रज राम. चंडं कथमप्यानेष्यामि. तदा कैकेय्यपि तत्रागत्य राजानं विज्ञापयति, स्वामिंस्त्वया चरताय राज्यं ।
For Private And Personal Use Only