________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- नो धनकनकादिनिर्निमंत्र्यमाणः, सामंतादिनिर्निजराज्यप्रदैः प्रार्थमानोऽपि निःस्पृहत्वेन किंचि । चमि दप्यगृह्णन रामः प्रयाणमकरोत्.
अथ पश्चादागतो दशरयः शोकाकुलो निजहृदि चिंतयति-हे प्राणाः क गतो राम-स्त१४३
मनुव्रजताधुना ॥ जरसा जर्जरैरंगैः । शक्तिर्दशरयस्य का ॥ १॥ श्रय मार्गे गबन स श्रीरामश्चिंतयति-तत्तातस्य कृतादरस्य रजसादाह्वानकं दृरत-स्तच्चांके विनिवेश्य बाहयुगलेनाश्लिष्य सं नाषणं ॥ तांबूलं च तदर्धचुंक्तिमिति प्रेम्णा मुखेनार्पितं । पाषाणोचित हा कृतघ्नहृदय स्मृत्वा न किं दीर्यसे ॥॥ स्तश्च दशरथो राजा जरतं राज्यदानायाह्वास्त, परं दशरथेन दीयमानं राज्यं भरतो नाददे, परं स्वन्त्रातृविरहासहः स्वां मातरं कैकेयींप्रति चुक्रोश. ततः कैकेय्याझ्या पस्त्रिज्यो. त्सुको दशरथः सलदमणं राममानेतुं सचिवान सामंतांश्च प्राहिणोत. ते मंत्रिणोऽपि यानारूढास्त्वरितं गत्वा पश्चिमयायिनं रामचंई मिलित्वा तत्पादयोः पतित्वा कथयंतिस्म, हे स्वामिन् दशरथस्त्वां
राज्यदानाय कैकेय्यनुझ्या पश्चादाह्वयति, अतो हे स्वामिस्त्वं निवर्तख ? सनरतश्च दशरथस्तव | विरह सोढुं न शक्नोति, अतस्त्वं निवर्त्य राज्यं गृहाण ? एवं तैर्दीनवचनैः प्रार्थमानोऽपि राघवो न
For Private And Personal Use Only