________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम। ॥१॥ तवांगं सौकुमार्येण । कमलोदरसोदरं ॥ विष्टं तापादिना कुर्या-क्लेशं दाशरथेरपि ॥२॥ चस्त्रिं वनतुरनुमानेन । क्लिष्टकष्टागमेन च ।। न निषेधं न वानुझां । यांच्यास्ते कर्तुमुत्सहे ॥ ३॥ त. १४
तः सीतापराजितां नत्वा राममनुययौ, तदा लोकोऽप्युवाच धन्यैषा सीता महासती या राममनुयाति, अहो एषा महासतीमुख्या शीलेन स्वकुलदयं पुनाति, इति लोकैावार्यमाना सा राममनु ययो. अथ लक्ष्मणः संधुदितक्रोधव तिरिति दध्यौ, तातेन नरताय राज्यं दत्तं, अयाहं कैकेयीं सनस्तां हत्वा रामे राज्यं न्यस्यामि, अथवा रामो राज्यं नादास्यते, तातस्यापि महद्दुःखं स्यादिति विचिंत्य लक्ष्मणः सुमित्रामपराजितां च नत्वा कार्मकतृणभृदनुधाव्य रामस्य मिलितः, ततस्ते त्र योऽप विकस्वरमुखांबुजाः पुर्या निर्ययुः. एवं मैथिलीरामलक्ष्मणेषु नगर्या निर्यत्सु तन्नगरन रनार्यः कष्टां दशां लेचिरे. अयोध्यावासिलोकाः सपरिवारा राममनुययुः. नेत्रवाष्पपूरितो राजा द. शरथोऽपि स्नेहरज्ज्वाकृष्टो राममन्वसरत्. रामलदमणयोनगरान्निर्गतयोरयोध्योहसेवा नृत्. अयोध्या. बहिरुद्याने गत्वा रामो मातापितरौ न्यवर्तयत, तथा यथोचितालापैः पौरलोकानपि रामो विससर्ज. | ततो रामः सीतालक्ष्मणसहितो देशांतरं ययौ, तत्र ग्रामे ग्रामे लोकैः पूज्यमानो महेन्यैः स्तूयमा.
For Private And Personal Use Only