SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir ११० राम- त्रानंतरथसहितो लघुपुत्रे दशरथे राज्यं न्यस्य व्रतमाददे, निर्मलं संयमं च प्रपाट्यानण्यराजर्षि चरित्रं र्मोदमगमत. अनंतरयस्तपस्तप्यमानो वसुंधरां विजहार. बालोऽपि राजा दशरयो वयसा विक्रमे | पापि क्रमाद् वृद्धिमासादयत्. श्रय यथा रजनी चंण, नमः सूर्येण, प्रासादो देवेन, पुष्पं भ्रमरेण, युवती यौवनेन, वल्ली कुसुमेन, कुलं पुरुषेण. मुखं तांबूलेन, राजा उत्रेण, नगरं झोण, काननं कल्पवृक्षण, योगी ध्यानेन, धनी दानेन, राजा राज्येन, राज्यं गजेन तया दशरथेन तद्राज्यं शुशुने. किंच तस्मिन दशरथे राज्यं कुर्वति स्वचक्रपरचक्रादिनयमदृष्टपूर्वमेवासीत् खपुष्ववत्. तस्य राझो दानं ददतो राज्यं पालयतो लोकस्थितिं च कुर्वतो दिनानि यांतिस्म. यया करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणमनं । मुखे सत्या वाणी विजयिनुजयोर्यिमतुलं ॥ हृदि स्वबा वृत्तिः श्रुतमधिगतं च श्रवणयो-विनाप्यैश्वर्येण प्रकृतिमहतां मंडनमिदं ॥१॥ दाक्षि एवं स्वजने दया परजने शाठ्यं सदा दुर्जने । प्रीतिः साधुजने नयो नृपजने विहानेष्वार्जवं ॥ शौर्य शत्रुजने दमा गुरुजने नारीजने धूर्तता । ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥॥ स दशरथः साम्राज्यमिव निजवंशक्रमायातं श्राधर्ममहत्प्रणीतं दधौ. स्तश्चातस्थल. For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy