________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम-लवणायोहायत्, एवमन्या अपि द्वात्रिंशत्कन्या लवणः पर्यणैषीत. ततो वज्रजंघो मातुलः पृथ्वी चरित्र पुरनगरेशितुः पृथुराझोऽमृतवतीराझीकुदयुद्भवां कनकमालिकानियां पुत्री कुशाय ययाचे. पृथुराजो
चे नो वज्रजंघ! यस्य वंशो न ज्ञायते तस्मै स्वदुहिता कयं दीयते ? तवचनं श्रुत्वा कुपितो व. ३५०
ब्रजंघः क्रोधारुणलोचनः पृथुप्रति संग्रामसङो बन्व, नन्नावपि परस्परं युयुधाते. पृथुराजा पोतन पुराधीशं स्वमित्रं जितशत्रु सहायार्थमाह्वयत्, वज्रजंघोऽपि स्वान पुत्रांस्तथा लवांकुशान समाह्वयत्. एवं तयोः संग्रामो बच्व, तस्मिन् संग्रामे वज्रजंघसेना पृथुराजेन नमा, मातुलसेनामंगेनातीवकुपि. तौ लवांकुशौ निरंकुशगजाविव प्रणितावधाक्तां. - अनज्यत ससैन्योऽपि । पृथुर्यावन्नरेश्वरः ।। ऊचतुस्तावदेवं तौ । हसंतौ रामनंदनौ ॥१॥ हे राजस्वं सुवंशजोऽझातवंशयोरावयोरणे कथं पलायितः? इति तवचनं श्रुत्वा पृथुराजा वलित्वा सवांकुशपुरतो नमस्कारं विधायैवमवादीत, भो महापुरुषो युवयोवैशोऽथ मया विझातोऽमुना विक. मेण, यतो युवां सुकुलोत्पन्नाविति कथयित्वा पूर्व वज्रजंधेन मार्गितां निजपुत्री कनकमालिकां | कुशाय ददौ, तथा पृथुनृपो वज्रजंघेन सह सर्वजां समदं संधानं चके. तस्मिन् समये तत्र ना.)
For Private And Personal Use Only