SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir राम रदमुनिः समागात् तदा पृथुराट् नारदं महामुनिं पप जो नारदमुने त्वं ज्ञानवानसि यतः स्वचरित्र ज्ञानेन लवांकुशयोर्वेशादिकं समाख्याहि ? यतो जामातृवंशपरिज्ञानेन श्वशुरस्यातिसुखं नवति. तदा नारदमुनिः किंचिद्यास्यं विधायोचे जो पृथो ! जो वज्रजंघ! अनयोर्वेशादिकं को न वेत्ति ? ३२१ | यस्योत्पत्तिकंदो भगवान् वृषध्वजः यतः - चक्रिणो ह्यनयोर्वशे । जरताद्याः कथाश्रुताः ॥ को नयनयोस्ततौ । प्रत्यदौ रामलक्ष्मणौ ॥ १ ॥ पय लवणो नारदमुनिं पप जो मुने ! सायोध्यानगरी कियद्दूरेऽस्ति ? यस्यां सानुजः सपरिदो मे तातो वसति मुनिरूचे जो लवण ! य स्यां नगर्यामयोध्यायां तब पिता वसति सायोध्येतः षष्ट्यधिकयोजनशतद्दयं ततः पृथुराजा नारदमुनिं नमस्कृत्य विससर्ज ततः शुने लभे शुभे मुहूर्ते पृथुरा कुशं पर्यणाययत्, बहीनी राजक न्याभिः सार्धं कनकमालां कुशः पर्यणैषीत् ततस्तौ लवांकुशौ देशान् साधयंतावने कसैन्यपरिवृतौ पृथ्वीं परिप्रेमतुः पनेकराज मंडली समुप जुज्यमानचरणारविंदौ देशाद्देशं परिभ्रमंती मध्यखंमांतर्व र्तिकतिचिद्देशान् साधयित्वा गंगामुत्तीर्य च तौ कैलासस्योत्तरां दिशमीयतुः तव नंदनवारुण देशानां जयं कृत्वा ततश्चलितौ ऊपकुंतल कालांबुनं दिनंदन सिंहलशलातलशूलान् शवरवत्सरादिदेशान् For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy