SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ Shn Mahavir Jain Aradhana Kendra www.kobatirh.org Acharya Shn Kailassagarsuri Gyanmandir राम- ता सर्व निजवृत्तांतं कथयतिस्म, रामेण यथा त्यक्ता, यावज्रजवेनेहानीता चेति पुत्रजन्मावधिप. । र्यतं सर्व निवेदितं. अथ सीतां चिंताकुलां ताम्यती खनराक्रांतां च दृष्ट्वा सिघार्थेनोक्तं हे सीते! तव चेतसि का चिंतास्ति ? यस्य पुत्रौ लवांकुशौ बलशालिनी प्रशस्तलक्षणोपेतो सादाामलक्ष्मणाविव स्तः, एतौ तव पुत्रौ चाचिरादेव तव मनोरथं पूरयिष्यतः. सीतया प्रोक्तं हे बांधव! अन्यः कोऽपि ता. दृशो मम पुत्रपाठको नास्ति, अतस्त्वं मम पुत्रौ पाग्य ? कलाः शिदापय ? विद्यां च देहि ? के. वलमे वैष चिंता मम चेतसि वर्तते, अन्या काचिचिंता नास्ति. सिधार्थनोक्तं तव पुत्रौ पाठयिष्यामि, एषा चिंता त्वया न विधेयेति कथयित्वा तेन सीताश्वासिता. पुत्राध्यापनहेतवे सीतया सि. छार्थः स्वगृहे स्थापितः, सिघार्थनापि तथा तो सीतापुत्रावध्यापितौ यथा तौ शस्त्रशास्त्रकलापारीणौ जातो, किं बहु वयेते ? ासदामपि दुर्जयौ जातो. ततः सिघार्थस्तौ पायित्वा सीताशिषं च लब्ध्वा स्वस्थानं गतः. तावधीताखिलकलौ । प्रपेदाते च यौवनं ॥ नूतनाविव कंदर्प-वसंतौ स. हचारिणौ ॥१॥ ततः स वज्रजंघान्निधो मातुलो लक्ष्मीवतीकुट्युत्पन्नां शशिकलाभिधां खां पुत्रीं For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy