________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- तावता कुंनकर्णः स्वबलं ननं दृष्ट्वेशानेंड व शूलपाणिः स्वयं योध्धुमधावत, यथा- कानप्यं हि प्रचरित्रं हारेण । मुष्टिघातेन कानपि ॥ कांश्चित्कर्परघातेन । तलघातेन कांश्चन ॥ १ ॥ कांश्चिन्मुरघा तेन । शूलघातेन कानपि ।। कानप्यन्योन्यघातेन । कुंनकर्णोऽवधीत् कपीन् ॥ २ ॥ एवं कपिहन २५ नतत्परं तमालोक्य कपीश्वरः सुग्रीवः कुंनक दंतुं दधावे. ततः सुग्रीवो जामंडलो दधिमुखो मा हेंद्रः कुमुदोंगदश्चेत्यादयो वानराधिपा दशाननानुजं कुंभकर्ण पंचाननं व्याधा श्वारुधन्, ते वानरोत्तमाश्च चिलाएयस्त्राण्यवर्षत. तद् दृष्ट्वा कुं कर्णस्तेषु वानरेष्वमोघं स्वापनास्त्र मुमोच समकालं निद्रायमाणं स्वसैन्यं विलोक्य वानस्पतिः प्रबोधिनी महाविद्यां सस्मार तया च सर्वेऽपि वानरजटा जागरिता वोबिता एवमवोचन् -
परे क कुंजकर्णोऽस्ती - त्युच्चैस्तुमुलकारिणः ॥ उत्तस्थुर्वानरताः । खगा इव निशात्यये ॥ ॥ १ ॥ ते वानराः कुंजकर्णमाकृष्टकार्मुकमुपाद्रवन, तथा सुग्रीवः कुंजकर्णसारथिं रथं च गदया दलयामास अथ मिस्थः कुंजकर्णो वामेतरबाहुना धृतमुहर एकशृंगो गिरिखि सुग्रीवायान्यधावतू. एवं कुंजकर्णस्य युका धावितस्य मार्गे यांसः कपयः पेतुर्यथा करिस्पर्शेन वृक्षाः स कुंन
For Private And Personal Use Only