________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
१७०
राम-1 सहिता लघुकरैः खंडिता सुवर्णवर्णमंमिता बहजलेन पाचिता मितामिसंस्कृता शरीरपुष्टिकारिणीदः । चरित्र
र्शनमनोहारिणी च. अथ घृतं सद्यस्कं तापितं प्रीत्या नामितं मांजिष्टवर्ण अमेयसौरत्यनासापुटपे यं सादादमृतमिव तद्घृतं. तेमनानि च बहुतैलघृततलितानि, वटकवटिकापर्पटपर्पटिकादीनि मरि. चछमत्कारात्यंतसुकुमारतिक्तकटुकषायाम्लमधुराणि जीरकादिभिः संस्कृतानि च सङितानि. दुई सहावसुई। सकरकलियं पयोगपित्तहरं ॥ घटघटघटुकं पीछं। तं दुई अमियसारिखं ॥१॥ श्यादिनोज्यं सीतया यावत्सङितं तावता भोजनवेलायां त्रिगुप्तसुगुप्तनामानौ दो चारणी मुनी तव ननसा समुपेयतुः, तौ च हिमासोपोषितौ पारणार्थ सोतागृहे समागतो, तौ च दृष्ट्वा हर्षिता सी. ता, यथा-यानंदाश्रूणि रोमांचो । बहुमानं प्रियं वचः ।। किंचानुमोदना पात्र-दानवृषणपंचकं ॥१॥ अनादरो विलंवश्च । वैमुख्यं विप्रियं वचः ॥ पश्चात्तापश्च पंचापि । दानदूषणपंचकं ॥शा एवं दानजूषणषितं दृषणवर्जितं च दानं सीता मुनिन्यां ददौ. रामलदमणावपि जत्या तो मुनी वंदित्वा स्तुत्वा च दाननुषण ऋषितं दानं ददतुः. यया-यथोचितैरन्नपानः । सीता तो प्रत्यलान | यत् ।। तदा दे वैर्विदधिरे । रत्नगंधांबुवृष्टयः ॥ १ ॥
For Private And Personal Use Only