________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
११
राम | वेनोक्तं तथापि सहायं करिष्यामीत्युक्त्वा स गरुमाधिपो देवः स्वस्थानमगमत् व्यय वंशस्थलाधीशो । राजा नाम्ना सुरप्रनः ॥ तत्रागत्य नमश्चक्रे । राममानचे चोच्चकैः ॥ १ ॥ रामाज्ञया तत्र शै @ । सोऽर्ध्दच्चैत्यान्यकारयत् ।। रामनाम्ना रामगिरि - गिरीशोऽनूत्तदादितः ॥ २ ॥ इति कुलभूषणकथानकं ॥
Acharya Shn Kailassagarsuri Gyanmandir
ाथ श्रीरामलक्ष्मणौ सुरप्रनं राजानमापृच्छा प्रस्थानक्रमेण यांतौ जयंकरं दंडकारण्यं प्रविष्टौ . कथंनृतं तदरण्यमित्याह- अनेकोत्कटवृक्षगनं विविधव्याल शार्दूल कालकंकाल वेताल क्षेत्रपालशाकिनीमा किन योगिनीयद्वारा दासगंधर्व विद्याधरखे चरनृतप्रेतपिशाचक्रों दिकक रिकोलमंत्र मंबर जलकरशबरतस्करशेबरसरनका सव्याघसिंहभृगालवृश्चिकशूकरादिश्वापदरौडाका रघृक शिवा फेत्कारडाकिनीमरुात्कारयुतं. एवंविधदंडकारण्यमध्ये तौ रामलक्ष्मणौ सीतासहितौ वेलतुः परएयमध्ये गवा महागुहागृहे यावासं विधाय काकुस्थः स्ववेश्मनीव तत्र स्थितः पथ गोजनवेलायां लक्ष्मणो वगवा शाब्यादीन्यरण्यधान्यानि समानीय सीतायै समर्पयामास तानि धान्यानि यथा-रक्त शालिमहाशाखि कलमशालिसुवर्णशालिसुगंधशालिप्रभृतीनि ततो मुद्दा लिस्तुषाररहिता पीतवर्ण
For Private And Personal Use Only