________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्रं
राम- हायातः, स च समीपस्थो गरुडेशदेवो मुनिन्यां दर्शितः.
श्तश्च वसुतिविप्रजीवोऽनलप्रनो ज्योतिष्कदेवोऽनंतवीर्यमहामुनिकेवलिनः समीपे देवैः परिवृतोऽगबत्, गत्वा नत्वा चोपाविशत्, तस्मिन् समये केनचिबिष्येणेति देशनांते पृष्टं, हे स्वा. १७० मिन् ! मुनिसुव्रततीर्थ पाश्चात्यकेवली को चविष्यति? केवलिनोक्तं मम निर्वाणापाश्चायकेवलि
नौ कुलवृषणदेशभूषणनामानी हो जातरौ नविष्यतः, तदा पूर्वनवमत्सरी सोऽनलपनो ज्योतिष्क देवस्तद्वचनं श्रुत्वा निजं स्थानं गतो विनंगेन च कायोत्सर्गस्थितौ नौ दृष्ट्वाचिंतयत् यदनंतवार्यव. चनमहमन्यथा करोमीति. ततः प्राग्जन्मवैराचायं वसुऋतिविप्रजीवो देव आवयोरुपसर्ग करोति, तस्योपसगै कुर्वाणस्य चत्वारि दिनान्यतायुः. इतोऽत्रायातौ युवां, युष्मद्रीत्या च सोऽनश्यत, श्राव योः कर्मदयाच केवलं समजायत, अयं पूर्वनववैरी. वसुऋतिजीवो देव नपसर्गपरोऽपि कर्मदयस हायोऽनूत. जो रामचंद्र ! ययोर्मुनयोः कथानकं कथितं तावावां कुलषणदेशऋषणनामानी जात.
रौ. अथ स गरुमाधिपो कुलवृषणदेशजूषणयोः पिता रामंप्रत्यूचे जो रामचंद्र! त्वया साधु कृतं, | त्वयेयं साधुसेवा कृता, तेन तुष्टोऽहं तव किं प्रत्युपकरोमि ? रामेणोक्तमहं कस्यापि नार्थयामि, दे.
For Private And Personal Use Only