________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
न
१७७
अथ तौ रत्नरथचित्ररथौ युवराजो दीदा जग्रहतुः, सम्यग्दीदां प्रपाव्याच्युते कल्पेऽतिवलमहाबलनामानौ देवौ बनवतुः प्रवर्डिको. श्रायुःपर्यतेऽच्युतदेवलोकाच्च्युत्वा सिघार्थपुरे नगरे क्षे. मंकरमहीपतेर्विमलनाम्न्याः पट्टदेव्याः कुदाववतेरतुः. क्रमेण तो कुलभूषणदेशजूषणनामानी त. स्याः पुत्रौ बभूवतुः. क्रमेणाष्टवार्षिकी जाती तो पित्रा विद्याघोषाख्योपाध्यायस्य समीपे पारितो, सर्वाः कला हादशाब्दी यावत्तावपळतां. त्रयोदशेऽब्दे तो तेनोपाध्यायेन सह नृपोपांते यातो. तत्र राजवेश्मनि वातायनस्थितां कांचित्कन्यां दृष्ट्वा तौ तस्यामनुरागपरौ जातो. ततस्तान्यां सकलाः स्वकला नृपाय दर्शिताः. ततो मात्रा प्रोक्तं जो पुत्रावेषा युवयोः वसा कनकप्रनानाम्नी विद्यायो षोपाध्यायसदने युक्योस्तस्थुषोर्जाता द्वादशवार्षिकी. परं नवदुभ्यां सा नोपलदिता. तत् श्रुत्वा लकितावावा-मझानात्स्वसृकांदिणौ ॥ दणाद्वैराग्यमापन्नौ । प्रवजितौ गुरोः पुरः ॥ १॥ तप्यमा नौ तपस्तीत्र-मिहायाता महागिरौ ॥ स्थितौ च कायोत्सर्गेण । निरपेदो वपुष्यपि ॥२॥ हे रामलक्ष्मणौ ! यावयोर्वियोगेन पिता क्षेमंकरो राजाऽनशनं गृहीत्वा मृतो महालोचननामा गरुडे. शो देवोऽनवत, स गरुडेशो देव यावयोरुपसर्ग विझायासनकंपेन संप्रति प्राग्जन्मस्नेहमोहित
For Private And Personal Use Only