________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kalassagarsur Gyanmandir
३३६
राम ग्रीवाद्याश्च वैदेहीं । नमश्चक्रः सनक्तयः ॥१॥ ततः श्रीरामः सीतांप्रत्युवाच हे सीते! त्वं मया चरित्रं
खोकोक्त्या त्यक्तासि, तत्त्वं ममापराधं दमव? दं पुष्पक विमानं चाध्याव? मया सहिता च खवेश्मनि चलख ? अत्र कश्चिन्मम दोषो नास्तीति रामोक्तं श्रुत्वा-सीताप्यूचे न ते दोषो । न च लोकस्य कश्चन ।। न चान्यस्यापि कस्यापि । किं तु मत्पूर्वकर्मणां ॥१॥ तथा च-मागा वि. षादनुवनं नुवनैकवीर । निःकारणावगणिता किमियं मयेति ॥ दैवेन केनचिदहं दहने निरस्ता । निस्तारिता तु जवतव हृदि स्थितेन ॥ १॥ पुनः सीता प्रोचे-श्रीरामचंद्र नवदीयहृदालवाले । नाहं स्थिता शुचिगुणामृतपूरितेवि ॥ यत्त्वं पुनर्मम वियोगदवामिदीप्ते । चित्ते चिरं निवसितोऽ. सि ततः कृतः ॥ १॥ ततः सर्वसमदं श्रीरामोऽवोचत्-ताते स्नेहः सती कांता । पौरुषं पवना त्मजे ॥नरते नक्ति जे वीर्य । सेवा सौमित्रिबांधवे ॥१॥
श्त्यायुक्त्वा रामेण पुनः प्रोक्तं हे सीते! अथ त्वं पृतं विमानमारुह ? यथा स्वगृहं यावः. तद्वचनं श्रुत्वा सीता रामंप्रति प्रोचे, हे स्वामिन् पूर्ववने जय जूषणनामा केवव्यस्ति, तस्य समीपे J गम्यते, गत्वा च मुनिवंदनं विधाय ततः स्वेप्सितं करिष्यते, रामेणोक्तमेवं. ततः श्रीरामो लक्ष्मण
For Private And Personal Use Only