________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- सीतया दुरपवादनीतया । पावके स्वतनुराहुतीकृता ॥ पावकस्तु जलतां जगाम य-त्तत्तु शीलम
हिमाविजंनितं ॥ ॥ ततः सीताशीलमाहात्म्यतोऽग्निस्थाने जलं जातं, जलोपरि कमलं, कमलो.
परि सिंहासनं, सिंहासनोपरि चोपविष्टा सीता शोनते यथा पद्मसरसि पद्म पद्मा. हरिप्रेषितहरिणे३५गमेषिदेवप्रजावतस्तहाण्या जलं वारिधिवेलेवोल्लसहवृधे. विद्याधरा भयोब्रांताः । समुत्पत्यांबरे पुनः
॥ नूचरा व्यलपंश्चैवं । पाहि सीते महासति ॥ १ ॥ सीताप्युजीर्णमंचस्तत् । स्वपाणिन्यामचालयत ॥ पुनर्वापीप्रमाणं त-दत्तस्याः प्रनावतः ॥२॥
ततः सा जलपूर्णा दिव्यभूमि वैः कृता रत्नबछा नव्यतटा कुमुदैः पद्मः पुंडरीकैश्च निरंतरा पुनः पुनरास्फलदाचिसोपानबंधुरा च सा वापी बनूव. अथ सीताशीलप्रशंसिनो नारदाद्या मुनयो जहर्षुः, तथा सुराः संतुष्टाः सीतोपरि पुष्पवृष्टिं व्यधुः, अहो शीलमहो शीलं । रामपल्या यशस्कर ॥ इति लोकप्रघोषोऽनृ-बोको हि बलवान खलु ॥ १ ॥ मातुस्तं प्रनावं दृष्ट्वा लवांकुशौ मुदितौ ढंसाविव तरंतौ मातुः समीपे समागतो, सीतापि तौ पुत्रौ मृाघायोजयोः पार्श्वयोर्निवेशयामा | स. पुनः पुनः सौम्यदृष्ट्या च विलोकयामास. गत्वा सौमित्रिशत्रुघ्न-नाममलविनीषणाः ॥ सु.
For Private And Personal Use Only