________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम चरित्रं ३३७
सीतादिभिः परिवृतो मुनिवंदनार्थ पूर्ववने गतः, तत्र वने च मुनि वंदित्वा श्रीरामो मुनिपुरतो नि. षमः, मुनिना च धर्मदेशना चके यथा-धर्मो जगतः सारः । सर्वसुखानां प्रधानहेतुत्वात ।। तनाप्नो मानुष्ये । सारं ते नैव मानुष्यं ॥ १ ॥ एवंविधं मानुषं जन्म लब्ध्वा धर्म प्रमादो न विधेयः, यतः-जी जलबिंदुसमं । संपत्तीन तरंगलोला ॥ सुविणयसमं च पिम्मं । जं जाणिसु तं करिडासु ॥ १॥ असरण मरंति इंदा। बलदेवा वासुदेवचकहरा ॥ ता एयं नाऊणं । करेह धम्मुज्जमं तुरियं ॥ २॥ मीसणनवाडवीए। एगो जीवो सयावि असहान ॥ कम्महन अन. वालिं । याहिंडविविहरूवेहिं ॥ ३॥ अबो घरे नियन। बंधवसलो मसाणचमीए ॥ एगो बजाइ जीवो। न किंचि अछेण सयणेण ॥४॥ जस्सहि मच्चुणा सकं । सकं जस्स पलायणं । जो जाणि न मरिस्सामि । सो हु कंखेसु दिसिया ॥५॥ इत्यादिधर्मदेशनां श्रुत्वा सी. ता चिंतयति विग्धिम् संसारमिम, जम्मदुकं जरामुखं । रोगाणि मरणाणि य ॥ अहो को ह संसारो । जब कीसंति जंतुणो ॥ १॥ अहोऽस्मिन् संसारे मया कानि कानि दुःखानि सोढानि? अतः संसार त्यजामि, धिक्संसारसौख्यं, यत्र स्वल्पं सुखं प्रचुरं च दुःखं, अतः प्रव्रज्यां गृहीष्यामी
For Private And Personal Use Only