________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
राम- ति विचिंत्य सीता स्वकेशान् स्वमुष्टिनोच्चखान, रामस्य चार्पयामास, यतः-इत्युक्त्वा मैथिली के. चरित्र शा-नुच्चखान स्वमुष्टिना ॥ रामस्य चार्पयामास । शक्रस्येव जिनेश्वरः ॥ १॥ सद्यो मुमूर्व का.
कुस्थो । नोत्तस्थौ यावदेष च ।। तावत्सीता ययौ साधु-जयनुषणमन्निधौ ॥२॥ केवली स ज३३०
यषणो मुनि-मैथिली विधिवदप्यदीदयत् ।। सुप्रजाख्यगणिनीपरिखदे। तां चकार च तपःप रायणां ॥ ३ ॥ इति श्रीमत्तपागले जट्टारकश्रीहीरविजयसूरिराज्ये प्राचार्यश्रीविजयसेनसूरियौवर ज्ये पंडितश्रीदेवविजयगणिविरचिते श्रीरामचरित्रे गद्यबंधे सीताशुषिव्रतग्रहणवर्णनो नाम नवमः सर्गः समाप्तः ॥ श्रीरस्तु ।
॥ अथ दशमः सर्गः प्रारज्यते ॥ अथ नवनीतां सीतां प्रवजितां दृष्ट्वा रामः प्रेमपरवशो मूर्ग गतः शीतोपचारादिभिश्च पुन लब्धचैतन्य इति व्यलपत. हे सीते! त्वं मां त्यक्त्वा क गतासि? जो बांधवलक्ष्मण ! कास्ति सा सीता? खदमणेनोक्तं-सीतां यथा दोषभीत्या-त्यादीस्त्वं न्यायनैष्टिकः ॥ नवनीता स्वार्थनिष्टा
For Private And Personal Use Only