________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम रामरावणयोः संग्रामे लगे समरांगणमेवंविधमद्यथा-सनदीकमिव कालि । रक्तवारिनिरुतैः ।। चस्त्रिं
नपर्वतमिव कापि । पतितैः करिकुंजरैः ।। १ ॥ कचिचोन्मकरमिव । मकरास्यैरथच्युतैः ॥ नदंत
मिव च क्वापि । नटभमैर्महारयैः ॥ ॥ नत्तांमवं कबंधैश्च । नृत्यस्थानमिव कचित् ॥ अजायत সুদু
दाणेनापि । समाजिरनुतलं ॥३॥ त्रिनिर्विशेषकं ॥ एवंविधे तयोः संग्रामे जायमाने स्वसैन्यं नमं वोदय स्वयं रावणो हुंकारप्रेरितै सदसैः परिवृतः संग्रामाय सऊो बनूव, सीनय च स्वयं यु. युधे, रावणे युध्यमाने वानरसैन्यं तदणादेव नष्टं सूर्येधकारमिव.
अथ सुग्रीवः क्रोधादग्रीवः क्रोधारुणलोचनः पुनर्वानरसैन्यं सऊीकृत्य हनूमता सहितो रादसैः सह युयुधे, तस्मिन् समये हनूमान सुग्रीवंप्रत्यूचे, हे सुग्रीवराजेंद्र ! त्वमिहैव तिष्ट ? मम परा क्रमं च पश्येति सुग्रीवं निषिष्ठ्य हनूमान रावणसैन्यैः सह स्वयं युयुधे. हनूमान् राक्षसानीक-म नेकानीकदुर्दमं ॥ उर्गाहमप्यगाहिष्ट । महाब्धिमिव मंदरः ।। १॥ हनूमानमेवंविधं वोदय माली रादस नजयपदतूणीरो गरुत्मानिव खे नत्पतन् हनूमंतं हननाय दधावे, हनूमन्मालिनौ वीरौ । धनुष्टंकारकारिणौ ॥ पुगबोटकरौ सिंहा-विवोदामौ विरेजतुः ॥१॥ मालिहनुमंतौ परस्परमस्त्रैः
For Private And Personal Use Only