________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्रं
राम | त्युक्त्वा तया नारदपर्वतक विवादः प्रोक्तः, तदा वसुराझोक्तं हे मातर्नारदोक्तं सत्यमस्ति तव पुत्रो - क्तं त्वसत्यमस्ति ततोऽहमसत्यं कथं ब्रुवे ? यतः - सत्यम प्रत्ययमूलकारणं । कुवासनासद्म समृsari || विपन्निदानं परवंचनोर्जितं । कृतापराधं कृतिभिर्विवर्जितं ॥ १ ॥ यशो यस्यास्मीनवति दववखि वनं । निदानं दुःखानां यदवनिरुहाणां जलमिव ॥ न यूयत्र स्याछायातप व तपःसंयमकथा | कथंचित्तन्मिथ्यावचनमभिधत्ते न मतिमान् ॥ २ ॥ एवं हे मातरहं जानन्नपि कथं कूटसादयं ब्रुवे ? तदोपाध्यायपन्योक्तं राजन् ममोपरोधेनापि ब्रूहि ? ततः प्रतिपन्नं राज्ञा.
४५
पथ प्रजा नारदपर्वतको चान्येऽपि बहवो लोका राजसजायां समाजग्मुः, उभाभ्यां पृष्टं राजन् दीरकदंब कोपाध्यायेनाजशब्दस्य कोऽर्थः कथितः ? तदा परलोकजयमजानता वसुराज्ञा वि चार्योक्तमजशब्देन बागा उच्यंते, न तु व्रीड्य इति ततः पर्वतप राझा कृतं दृष्ट्वा बादस्वरेण नारदोsale, जो देवा यसत्यवादिनमेनं वसुनृपं शिक्षायत ? तदैव वसुभूपालः । पातिनो ह्यास. नातं ॥ राज्याधिष्टायिकादेव्या । क्रुधयाऽसत्यवाक्यतः ॥ १ ॥ देवताजिरसयोक्ति - कुपितानिर्निपातितः ॥ जगाम नरकं घोरं । नरनाथो वसुस्ततः ॥ २ ॥ ततस्तस्य पृथुवसु १ श्चिववसु १
For Private And Personal Use Only