________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम वसवः ३ शको ४ विनावसु र विश्वावसुः ६ सूरो १ महाशूरश्व इति क्रमेण पितृपदे स्थिताः चरित्र पुत्रास्तथैव मिथ्याप्ररूपणादेवतया हता मृत्वा सर्वेऽपि नरकं गताः सुवसुर्नवमः पुत्रो । नष्वा नागपुरं ययौ । बृदध्वजो वसुसूनु – देशमो मथुरां ययौ ॥ १ ॥ पर्वतकोऽपि नगरलोकैर्नगर्यां नि. ष्कासितो महाकालपुत्रेण संगृहीतः ॥ इति पर्वतकवसुराजकथा ||
४६
यथ रावणेन महाकालकथां पृष्टो नारद उवाच - चारणयुगलं नाम नगरं तत्रायोधननामा राजा, तस्य दितिनाम्नी राझी, तयोः सुलसानिधाना पुत्री प्रथैकदा राज्ञायोधनेन तस्याः स्वयंवरः प्राधः, तत्र तेनाहृता खनेके राजानः समागताः, तेषु मध्ये सागराख्यो राजाधिकं शोजते. तस्य मंदोदर्याख्या प्रतिहारी तदाज्ञया प्रत्यहमयोघननृपावासे याति यथैकस्मिन् दिने तया मंदोदर्या कदलीवन मध्य स्थितया दितिसुलसयोर्वचनम श्रावि यथा - रूपनस्वामिपुत्रौ नरतबाहुबली, तयोरा
पुत्रावादित्ययशः सोमयशसौ चानृतां, सोमवंशे मम जाता तृणबिंदुनामा, सूर्यवंशे च तत्र पितायमयोघननामास्ति, प्रयोघनस्वसा सत्ययशानाम्नी तृणबिंदुराज्ञे दत्तास्ति, तयोः पुत्रो मधुपिंगनामा मम प्रातृसुतोऽस्ति, यहं त्वां तस्मै दीयमानामिवामि, अतस्त्वया तत्कंठे वरमाला क्षेप्या,
For Private And Personal Use Only.