________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम | खो लंकाराज्यकृते बहूनुपायानचिंतयत्. जनन्या प्रोक्तं वत्स! पूर्व भीमव्यंतरेंडो मेघवाहनजे चरित्र पूर्वजव निजतनयाय राक्षसवंशकंदाय राक्षसहीपं खंकाराज्यं पाताललंकां राक्षसीविद्यां च शत्रुप्रती - काराय ददौ संप्रति मेघवाहनक्रमायातत्वत्पितामह सुमालिसकाशादिं द्रेण सा राक्षसी विद्या हृता, १७ लंकाराज्यं गतं त्वत्पितामदोऽपि पाताललंकायां तिष्टति, तव शत्रवः सुखेन क्रीमंति, तेन मम पितु जीवितं तेनाधुना सशल्यं वर्तते, हे पुत्र ! व्यथ त्वं पुनरपि लंकाराज्ये स्थितः कदा मया दृक्ष्यसे? कदा चाहं वीरपुत्रवती जविष्यामीति चिंतामहं करोमि विजीषणो वक्ति हे मातस्त्वं वीरपुलवत्येवासि, यतोऽयं ते दशकंधरो महाशौर्यवान् वीरपुत्रोऽस्ति, तो विषादेनालं, त्वमस्य पुत्रस्य पराक्रमं न वेत्सि, यस्य पुरतः क इंद्रः ? को वैश्रवणः ? के लोकपालाः ? का विद्या ? विद्याधराः ? के राजानः ? के देवाः ? के मानवाश्च ? सर्वेऽप्येते तृणतुल्याः किंच हे मातरयमार्यो दशग्रीव घ्यास्तां, एकः कुंनकर्णोऽपि सकलां महीं वशीकर्तुमीश्वरः दशमुख उवाच – दोवीर्येणापि निर्जेतुं । शक्तोऽस्म्यहं जगऊनान् । तथापि हि प्रयोक्तव्या । विद्याशक्तिः क्रमागता ॥ १ ॥ तद्दिद्यां साधयिष्यामि । निरवद्यां समंततः ॥ व्यनुजानीहि यास्यामि । तत्सिद्ध्यै सानुजो
For Private And Personal Use Only