________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
रामः ति नामानं, कुंजकर्ण इति च हितीयनामानं. पुनरपि कैकशी शशांकस्वमसूचितं विनीषणनामानं चस्त्रिं तृतीयं सुतमसूत. ततः कियत्यपि काले गते कैकशी चतुल्यनखत्वाचंऽनखां सूर्पनखामि
व्याख्यातां सुतां सुषुवे, सपादषोमशधनुःशरीरसमन्वितास्ते त्रयोऽपि सहोदरा यथासुख रेमिरे, गतन्नयाः कामचारिणो गगनगामिनः सुरसमप्रनाः संसदि स्थिता देवराजा व ते राजते. ॥ शति श्रीमत्तपागले भट्टारकरीहीरविजयसूरिराज्ये आचार्यश्रीविजयसेनसूरियौवराज्ये पंडितश्रीदेवविजयगणिविरचिते श्रीरामचरित्रे गद्यबंधे राक्षसवंशवानरवंशोत्पत्तिरावणकुंजकर्णबिन्नीषणजन्मवर्णनो नाम प्रथमः सर्गः समाप्तः ॥ श्रीरस्तु ॥
॥ अथ द्वितीयः सर्गः प्रारम्यते ॥ अथैकस्मिन दिने सानुजो दशमुखो विमानारूढमाकाशे यांतं वैश्रवणं नृपं ददर्श. तदा द. शमुखेन माता कैकशी पृष्टा, हे मातः कोऽयं विमानारूढो महामहेन याति? मात्रोक्तं वत्स! एष मे नगिनीसुतो वैश्रवणनामा सकलविद्याधरश्रेष्ट इंद्रसुन्नटो ज्येष्टो याति. अय ततः प्रभृति दशमु.
For Private And Personal Use Only