________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shin Kailassagarsur Gyanmandir
राम इत्यादिदारुणान जावान वितन्वती सा सुखेनास्थात, संपूर्ण च समये शुजलने शुनमुहूर्ते पनि शुन्नवेलायां शुन्नदिने पूर्णे मासि राझी कैकशी पुत्रं सुषुवे, स च क्रमेण साधिकदादशवर्षसहस्रा.
युरजायत, तृतीये दिने तस्य चंद्रसूर्ययोर्दर्शनं कारितं, षष्टे दिने षष्टिजागरणादिकं कृतं, हादशे दिनेऽशुचिजातकर्मणि निवृत्ते तस्य दशमुख इति नाम दत्तं, यतः-नी मेंण पुरा दत्तं । नवमाणिक्यनिर्मितं ॥ चकर्ष पाणिना हारं । पार्थस्थितकरंडकात् ।। १॥ कंठे चिक्षेप तं हारं । बालः सहजचापलात ॥ जगाम विस्मयं तेन । कैकशी सपरिबदा ॥॥ अद्ययावद्देवताव-द्योऽपूजि तव पूर्वजैः ॥ न शक्यो वोढुमन्यैर्ये-नवमाणिक्यनिर्मितः ॥ ३॥ अश्वनागसहस्रेण । निधान मिव रक्ष्यते ॥ हार याकृष्य कंतेऽसौ । चिदिपे शिशुना तव ।। ४ ।। नवमाणिक्यसंक्रांत-मुखत्वात्तस्य तदणं ॥ नामधेयं दशमुख । इति रत्नश्रवा व्यधात ५॥ अथैकस्मिन् दिने स रत्नश्रवाश्चिंतयति, यन्मेरौ चैत्यवंदनाहेतवे गतवता तेन सुमालिना चतुनिधरो मुनिः पृष्टो हास्वृत्तांतं. साधुनोक्तं य एनं हार कंठे धारयिष्यति, सोऽर्धचक्री भविष्यति, तर्हि नूनमयं मम पुत्रो दशमखोऽर्धचक्री विष्यतीति निश्चितं. ततः कैकशीहितीयं सुतं जानुस्वप्नेन सूचितमसूत नानुकर्ण -
For Private And Personal Use Only