________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandir
राम माव्यधरो विलेपनानुलिप्तगात्रो जपस्रग्धरो नासाग्रन्यस्तदृग्इंदश्चित्रित वास्थात्. एवं सप्तदिनांते
तस्य मानवसुंदरीनाम्नी विद्या सिहं गता. तस्मिन्नेव समये काचि िवद्याधरी पितृशासनात्तस्य रत्न | श्रवसः पुरः स्थिता, दृष्टा पृष्टा च तेन का त्वं? केन हेतुना च समागतेति पृष्टा सती सा जगौ श्रूयतां राजन् ! कौतुकमंगलं नाम नगरं, तत्र व्योमविंदुर्नाम्ना विद्याधरः, तस्य हे पुत्र्यो स्तः, एका कैशिका, अपरा कैकशी च. कैशिका यदपुरेश्वरविश्रवसो राझो दत्ता, तत्पुत्रो वैश्रवणनामा योऽधुनालंकाराज्यं करोति. अहं तु कैशिकाया लघुजगिनी कैकशीनाम्नी नैमित्तिकगिरा पित्रा तुन्य दत्तात्रागता, अतस्त्वं मम पाणिग्रहणं कुरु ? ततो रत्नश्रवा राजा तत्रैव बंधुवर्ग समाहृय कैकशी परिणीतवान् , तत्र च पुष्पपुरं नाम नवं नगरं कृत्वा स तया सह नोगान् बुद्धजे. अन्यदा कैकशी रत्नश्रवोराझी स्वप्ने सिंहं ददर्श. एवं कुंनिकुंजस्थलनेदनतत्परं सिंहं स्वप्ने दृष्ट्वा हर्षिता सा राज्ञे ज. गौ, राझोक्तं हे प्रिये! तव महान पुत्रो चविष्यति. अथ क्रमेण सा कैकशी गर्म बजार. गर्गानु नावतो सा निष्टुरारावा बनव, दर्पणे चाविद्यमाने सा खके खानने ददर्श, साहंकारं मुखं बगार, विहिषां मूर्ध्नि पादं दातुमियेष.
For Private And Personal Use Only